Original

करंधमस्य पुत्रस्तु मरुत्तो नृपतिस्तथा ।कन्यामङ्गिरसे दत्त्वा दिवमाशु जगाम ह ॥ २८ ॥

Segmented

करंधमस्य पुत्रः तु मरुत्तो नृपतिः तथा कन्याम् अङ्गिरसे दत्त्वा दिवम् आशु जगाम ह

Analysis

Word Lemma Parse
करंधमस्य करंधम pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
मरुत्तो मरुत्त pos=n,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
तथा तथा pos=i
कन्याम् कन्या pos=n,g=f,c=2,n=s
अङ्गिरसे अङ्गिरस् pos=n,g=m,c=4,n=s
दत्त्वा दा pos=vi
दिवम् दिव् pos=n,g=m,c=2,n=s
आशु आशु pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i