Original

अवर्षति च पर्जन्ये सर्वभूतानि चासकृत् ।वसिष्ठो जीवयामास प्रजापतिरिव प्रजाः ॥ २७ ॥

Segmented

अवर्षति च पर्जन्ये सर्व-भूतानि च असकृत् वसिष्ठो जीवयामास प्रजापतिः इव प्रजाः

Analysis

Word Lemma Parse
अवर्षति अवर्षत् pos=a,g=m,c=7,n=s
pos=i
पर्जन्ये पर्जन्य pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
pos=i
असकृत् असकृत् pos=i
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
जीवयामास जीवय् pos=v,p=3,n=s,l=lit
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
इव इव pos=i
प्रजाः प्रजा pos=n,g=f,c=2,n=p