Original

सर्वरत्नं वृषादर्भो युवनाश्वः प्रियाः स्त्रियः ।रम्यमावसथं चैव दत्त्वामुं लोकमास्थितः ॥ २५ ॥

Segmented

सर्व-रत्नम् वृषादर्भो युवनाश्वः प्रियाः स्त्रियः रम्यम् आवसथम् च एव दत्त्वा अमुम् लोकम् आस्थितः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
रत्नम् रत्न pos=n,g=n,c=2,n=s
वृषादर्भो वृषादर्भि pos=n,g=m,c=1,n=s
युवनाश्वः युवनाश्व pos=n,g=m,c=1,n=s
प्रियाः प्रिय pos=a,g=f,c=2,n=p
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
रम्यम् रम्य pos=a,g=m,c=2,n=s
आवसथम् आवसथ pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
दत्त्वा दा pos=vi
अमुम् अदस् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part