Original

सावित्री कुण्डले दिव्ये शरीरं जनमेजयः ।ब्राह्मणार्थे परित्यज्य जग्मतुर्लोकमुत्तमम् ॥ २४ ॥

Segmented

सावित्री कुण्डले दिव्ये शरीरम् जनमेजयः ब्राह्मण-अर्थे परित्यज्य जग्मतुः लोकम् उत्तमम्

Analysis

Word Lemma Parse
सावित्री सावित्री pos=n,g=f,c=1,n=s
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
दिव्ये दिव्य pos=a,g=n,c=2,n=d
शरीरम् शरीर pos=n,g=n,c=2,n=s
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
परित्यज्य परित्यज् pos=vi
जग्मतुः गम् pos=v,p=3,n=d,l=lit
लोकम् लोक pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s