Original

अम्बरीषो गवां दत्त्वा ब्राह्मणेभ्यः प्रतापवान् ।अर्बुदानि दशैकं च सराष्ट्रोऽभ्यपतद्दिवम् ॥ २३ ॥

Segmented

अम्बरीषो गवाम् दत्त्वा ब्राह्मणेभ्यः प्रतापवान् अर्बुदानि दश-एकम् च स राष्ट्रः ऽभ्यपतद् दिवम्

Analysis

Word Lemma Parse
अम्बरीषो अम्बरीष pos=n,g=m,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p
दत्त्वा दा pos=vi
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
अर्बुदानि अर्बुद pos=n,g=n,c=2,n=p
दश दशन् pos=n,comp=y
एकम् एक pos=n,g=n,c=2,n=s
pos=i
pos=i
राष्ट्रः राष्ट्र pos=n,g=m,c=1,n=s
ऽभ्यपतद् अभिपत् pos=v,p=3,n=s,l=lan
दिवम् दिव् pos=n,g=m,c=2,n=s