Original

सांकृतिश्च तथात्रेयः शिष्येभ्यो ब्रह्म निर्गुणम् ।उपदिश्य महातेजा गतो लोकाननुत्तमान् ॥ २२ ॥

Segmented

सांकृति च तथा आत्रेयः शिष्येभ्यो ब्रह्म निर्गुणम् उपदिश्य महा-तेजाः गतो लोकान् अनुत्तमान्

Analysis

Word Lemma Parse
सांकृति सांकृति pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
आत्रेयः आत्रेय pos=n,g=m,c=1,n=s
शिष्येभ्यो शिष्य pos=n,g=m,c=4,n=p
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
निर्गुणम् निर्गुण pos=a,g=n,c=2,n=s
उपदिश्य उपदिश् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
लोकान् लोक pos=n,g=m,c=2,n=p
अनुत्तमान् अनुत्तम pos=a,g=m,c=2,n=p