Original

शिबिरौशीनरोऽङ्गानि सुतं च प्रियमौरसम् ।ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः ॥ १९ ॥

Segmented

शिबिः औशीनरः ऽङ्गानि सुतम् च प्रियम् औरसम् ब्राह्मण-अर्थम् उपाकृत्य नाक-पृष्ठम् इतो गतः

Analysis

Word Lemma Parse
शिबिः शिबि pos=n,g=m,c=1,n=s
औशीनरः औशीनर pos=a,g=m,c=1,n=s
ऽङ्गानि अङ्ग pos=n,g=n,c=2,n=p
सुतम् सुत pos=n,g=m,c=2,n=s
pos=i
प्रियम् प्रिय pos=a,g=m,c=2,n=s
औरसम् औरस pos=n,g=m,c=2,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उपाकृत्य उपाकृ pos=vi
नाक नाक pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
इतो इतस् pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part