Original

आत्रेयश्चन्द्रदमयोरर्हतोर्विविधं धनम् ।दत्त्वा लोकान्ययौ धीमाननन्तान्स महीपतिः ॥ १८ ॥

Segmented

आत्रेयः चन्द्र-दमयोः अर्हतोः विविधम् धनम् दत्त्वा लोकान् ययौ धीमान् अनन्तान् स महीपतिः

Analysis

Word Lemma Parse
आत्रेयः आत्रेय pos=n,g=m,c=1,n=s
चन्द्र चन्द्र pos=n,comp=y
दमयोः दम pos=n,g=m,c=6,n=d
अर्हतोः अर्ह् pos=va,g=m,c=6,n=d,f=part
विविधम् विविध pos=a,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
दत्त्वा दा pos=vi
लोकान् लोक pos=n,g=m,c=2,n=p
ययौ या pos=v,p=3,n=s,l=lit
धीमान् धीमत् pos=a,g=m,c=1,n=s
अनन्तान् अनन्त pos=a,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s