Original

अनुनीय तथा काव्यः सत्यसंधो महाव्रतः ।स्वैः प्राणैर्ब्राह्मणप्राणान्परित्राय दिवं गतः ॥ १६ ॥

Segmented

अनुनीय तथा काव्यः सत्य-संधः महा-व्रतः स्वैः प्राणैः ब्राह्मण-प्राणान् परित्राय दिवम् गतः

Analysis

Word Lemma Parse
अनुनीय अनुनी pos=vi
तथा तथा pos=i
काव्यः काव्य pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
स्वैः स्व pos=a,g=m,c=3,n=p
प्राणैः प्राण pos=n,g=m,c=3,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
प्राणान् प्राण pos=n,g=m,c=2,n=p
परित्राय परित्रा pos=vi
दिवम् दिव् pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part