Original

अर्हतामनुरूपाणां नादेयं ह्यस्ति किंचन ।उच्चैःश्रवसमप्यश्वं प्रापणीयं सतां विदुः ॥ १५ ॥

Segmented

अर्हताम् अनुरूपाणाम् न अदेयम् हि अस्ति किंचन उच्चैःश्रवसम् अपि अश्वम् प्रापणीयम् सताम् विदुः

Analysis

Word Lemma Parse
अर्हताम् अर्ह् pos=va,g=m,c=6,n=p,f=part
अनुरूपाणाम् अनुरूप pos=a,g=m,c=6,n=p
pos=i
अदेयम् अदेय pos=a,g=n,c=1,n=s
हि हि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
किंचन कश्चन pos=n,g=n,c=1,n=s
उच्चैःश्रवसम् उच्चैःश्रवस् pos=n,g=m,c=2,n=s
अपि अपि pos=i
अश्वम् अश्व pos=n,g=m,c=2,n=s
प्रापणीयम् प्राप् pos=va,g=m,c=2,n=s,f=krtya
सताम् सत् pos=a,g=m,c=6,n=p
विदुः विद् pos=v,p=3,n=p,l=lit