Original

गृहमावसतो ह्यस्य नान्यत्तीर्थं प्रतिग्रहात् ।देवर्षिपितृगुर्वर्थं वृद्धातुरबुभुक्षताम् ॥ १३ ॥

Segmented

गृहम् आवसतो हि अस्य न अन्यत् तीर्थम् प्रतिग्रहात् देव-ऋषि-पितृ-गुरु-अर्थम् वृद्ध-आतुर-बुभुक्ः

Analysis

Word Lemma Parse
गृहम् गृह pos=n,g=n,c=2,n=s
आवसतो आवस् pos=va,g=m,c=6,n=s,f=part
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
प्रतिग्रहात् प्रतिग्रह pos=n,g=m,c=5,n=s
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
पितृ पितृ pos=n,comp=y
गुरु गुरु pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वृद्ध वृद्ध pos=a,comp=y
आतुर आतुर pos=a,comp=y
बुभुक्ः बुभुक्ष् pos=va,g=m,c=6,n=p,f=part