Original

याज्यतः शिष्यतो वापि कन्यया वा धनं महत् ।यद्यागच्छेद्यजेद्दद्यान्नैकोऽश्नीयात्कथंचन ॥ १२ ॥

Segmented

याज्यतः शिष्यतो वा अपि कन्यया वा धनम् महत् यदि आगच्छेत् यजेद् दद्यात् न एकः ऽश्नीयात् कथंचन

Analysis

Word Lemma Parse
याज्यतः याजय् pos=va,g=m,c=5,n=s,f=krtya
शिष्यतो शिष्य pos=n,g=m,c=5,n=s
वा वा pos=i
अपि अपि pos=i
कन्यया कन्या pos=n,g=f,c=3,n=s
वा वा pos=i
धनम् धन pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
यदि यदि pos=i
आगच्छेत् आगम् pos=v,p=3,n=s,l=vidhilin
यजेद् यज् pos=v,p=3,n=s,l=vidhilin
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
pos=i
एकः एक pos=n,g=m,c=1,n=s
ऽश्नीयात् अश् pos=v,p=3,n=s,l=vidhilin
कथंचन कथंचन pos=i