Original

व्यास उवाच ।भूतग्रामे नियुक्तं यत्तदेतत्कीर्तितं मया ।ब्राह्मणस्य तु यत्कृत्यं तत्ते वक्ष्यामि पृच्छते ॥ १ ॥

Segmented

व्यास उवाच भूत-ग्रामे नियुक्तम् यत् तद् एतत् कीर्तितम् मया ब्राह्मणस्य तु यत् कृत्यम् तत् ते वक्ष्यामि पृच्छते

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भूत भूत pos=n,comp=y
ग्रामे ग्राम pos=n,g=m,c=7,n=s
नियुक्तम् नियुज् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
कीर्तितम् कीर्तय् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
तु तु pos=i
यत् यद् pos=n,g=n,c=1,n=s
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
पृच्छते प्रच्छ् pos=va,g=m,c=4,n=s,f=part