Original

वायोरपि गुणं स्पर्शमाकाशं ग्रसते यदा ।प्रशाम्यति तदा वायुः खं तु तिष्ठति नानदत् ॥ ९ ॥

Segmented

वायोः अपि गुणम् स्पर्शम् आकाशम् ग्रसते यदा प्रशाम्यति तदा वायुः खम् तु तिष्ठति नानदत्

Analysis

Word Lemma Parse
वायोः वायु pos=n,g=m,c=6,n=s
अपि अपि pos=i
गुणम् गुण pos=n,g=m,c=2,n=s
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
आकाशम् आकाश pos=n,g=n,c=1,n=s
ग्रसते ग्रस् pos=v,p=3,n=s,l=lat
यदा यदा pos=i
प्रशाम्यति प्रशम् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
वायुः वायु pos=n,g=m,c=1,n=s
खम् pos=n,g=n,c=1,n=s
तु तु pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
नानदत् नानद् pos=va,g=n,c=1,n=s,f=part