Original

ततस्तु मूलमासाद्य वायुः संभवमात्मनः ।अधश्चोर्ध्वं च तिर्यक्च दोधवीति दिशो दश ॥ ८ ॥

Segmented

ततस् तु मूलम् आसाद्य वायुः संभवम् आत्मनः अधस् च ऊर्ध्वम् च तिर्यक् च दोधवीति दिशो

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
मूलम् मूल pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
वायुः वायु pos=n,g=m,c=1,n=s
संभवम् सम्भव pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
अधस् अधस् pos=i
pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
pos=i
तिर्यक् तिर्यञ्च् pos=a,g=n,c=2,n=s
pos=i
दोधवीति दिश् pos=n,g=f,c=2,n=p
दिशो दशन् pos=n,g=f,c=2,n=p