Original

ज्योतिषोऽपि गुणं रूपं वायुराददते यदा ।प्रशाम्यति तदा ज्योतिर्वायुर्दोधूयते महान् ॥ ७ ॥

Segmented

ज्योतिषो ऽपि गुणम् रूपम् वायुः आददते यदा प्रशाम्यति तदा ज्योतिः वायुः दोधूयते महान्

Analysis

Word Lemma Parse
ज्योतिषो ज्योतिस् pos=n,g=n,c=6,n=s
ऽपि अपि pos=i
गुणम् गुण pos=n,g=m,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
वायुः वायु pos=n,g=m,c=1,n=s
आददते आदा pos=v,p=3,n=s,l=lat
यदा यदा pos=i
प्रशाम्यति प्रशम् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
दोधूयते दोधूय् pos=v,p=3,n=s,l=lat
महान् महत् pos=a,g=m,c=1,n=s