Original

यदादित्यं स्थितं मध्ये गूहन्ति शिखिनोऽर्चिषः ।सर्वमेवेदमर्चिर्भिः पूर्णं जाज्वल्यते नभः ॥ ६ ॥

Segmented

यदा आदित्यम् स्थितम् मध्ये गूहन्ति शिखिनो ऽर्चिषः सर्वम् एव इदम् अर्चिर्भिः पूर्णम् जाज्वल्यते नभः

Analysis

Word Lemma Parse
यदा यदा pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
मध्ये मध्य pos=n,g=n,c=7,n=s
गूहन्ति गुह् pos=v,p=3,n=p,l=lat
शिखिनो शिखिन् pos=n,g=m,c=1,n=p
ऽर्चिषः अर्चिस् pos=n,g=n,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अर्चिर्भिः अर्चिस् pos=n,g=n,c=3,n=p
पूर्णम् पृ pos=va,g=n,c=1,n=s,f=part
जाज्वल्यते जाज्वल् pos=v,p=3,n=s,l=lat
नभः नभस् pos=n,g=n,c=1,n=s