Original

भूमेरपि गुणं गन्धमाप आददते यदा ।आत्तगन्धा तदा भूमिः प्रलयत्वाय कल्पते ॥ ३ ॥

Segmented

भूमेः अपि गुणम् गन्धम् आप आददते यदा आत्त-गन्धा तदा भूमिः प्रलय-त्वाय कल्पते

Analysis

Word Lemma Parse
भूमेः भूमि pos=n,g=f,c=6,n=s
अपि अपि pos=i
गुणम् गुण pos=n,g=m,c=2,n=s
गन्धम् गन्ध pos=n,g=m,c=2,n=s
आप अप् pos=n,g=m,c=1,n=p
आददते आदा pos=v,p=3,n=p,l=lat
यदा यदा pos=i
आत्त आदा pos=va,comp=y,f=part
गन्धा गन्ध pos=n,g=f,c=1,n=s
तदा तदा pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
प्रलय प्रलय pos=n,comp=y
त्वाय त्व pos=n,g=n,c=4,n=s
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat