Original

आकाशस्य तदा घोषं तं विद्वान्कुरुतेऽऽत्मनि ।तदव्यक्तं परं ब्रह्म तच्छाश्वतमनुत्तमम् ।एवं सर्वाणि भूतानि ब्रह्मैव प्रतिसंचरः ॥ १४ ॥

Segmented

आकाशस्य तदा घोषम् तम् विद्वान् कुरुते तद् अव्यक्तम् परम् ब्रह्म तत् शाश्वतम् अनुत्तमम् एवम् सर्वाणि भूतानि ब्रह्म एव प्रतिसंचरः

Analysis

Word Lemma Parse
आकाशस्य आकाश pos=n,g=m,c=6,n=s
तदा तदा pos=i
घोषम् घोष pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=1,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
एवम् एवम् pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
एव एव pos=i
प्रतिसंचरः प्रतिसंचर pos=n,g=m,c=1,n=s