Original

कालो गिरति विज्ञानं कालो बलमिति श्रुतिः ।बलं कालो ग्रसति तु तं विद्वान्कुरुते वशे ॥ १३ ॥

Segmented

कालो गिरति विज्ञानम् कालो बलम् इति श्रुतिः बलम् कालो ग्रसति तु तम् विद्वान् कुरुते वशे

Analysis

Word Lemma Parse
कालो काल pos=n,g=m,c=1,n=s
गिरति गृ pos=v,p=3,n=s,l=lat
विज्ञानम् विज्ञान pos=n,g=n,c=2,n=s
कालो काल pos=n,g=m,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
ग्रसति ग्रस् pos=v,p=3,n=s,l=lat
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
वशे वश pos=n,g=m,c=7,n=s