Original

तं तु कालेन महता संकल्पः कुरुते वशे ।चित्तं ग्रसति संकल्पस्तच्च ज्ञानमनुत्तमम् ॥ १२ ॥

Segmented

तम् तु कालेन महता संकल्पः कुरुते वशे चित्तम् ग्रसति संकल्पः तत् च ज्ञानम् अनुत्तमम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
कालेन काल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
संकल्पः संकल्प pos=n,g=m,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
वशे वश pos=n,g=m,c=7,n=s
चित्तम् चित्त pos=n,g=n,c=2,n=s
ग्रसति ग्रस् pos=v,p=3,n=s,l=lat
संकल्पः संकल्प pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s