Original

व्यास उवाच ।पृथिव्यां यानि भूतानि जङ्गमानि ध्रुवाणि च ।तान्येवाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च ॥ १ ॥

Segmented

व्यास उवाच पृथिव्याम् यानि भूतानि जङ्गमानि ध्रुवाणि च तानि एव अग्रे प्रलीयन्ते भूमि-त्वम् उपयान्ति च

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
यानि यद् pos=n,g=n,c=1,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
जङ्गमानि जङ्गम pos=a,g=n,c=1,n=p
ध्रुवाणि ध्रुव pos=a,g=n,c=1,n=p
pos=i
तानि तद् pos=n,g=n,c=1,n=p
एव एव pos=i
अग्रे अग्रे pos=i
प्रलीयन्ते प्रली pos=v,p=3,n=p,l=lat
भूमि भूमि pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपयान्ति उपया pos=v,p=3,n=p,l=lat
pos=i