Original

भूतग्रामस्य कर्तारं कालज्ञाने च निश्चयम् ।ब्राह्मणस्य च यत्कृत्यं तद्भवान्वक्तुमर्हति ॥ ९ ॥

Segmented

भूत-ग्रामस्य कर्तारम् काल-ज्ञाने च निश्चयम् ब्राह्मणस्य च यत् कृत्यम् तद् भवान् वक्तुम् अर्हति

Analysis

Word Lemma Parse
भूत भूत pos=n,comp=y
ग्रामस्य ग्राम pos=n,g=m,c=6,n=s
कर्तारम् कर्तृ pos=a,g=m,c=2,n=s
काल काल pos=n,comp=y
ज्ञाने ज्ञान pos=n,g=n,c=7,n=s
pos=i
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat