Original

दिवि सूर्यास्तथा सप्त दहन्ति शिखिनोऽर्चिषा ।सर्वमेतत्तदार्चिर्भिः पूर्णं जाज्वल्यते जगत् ॥ ७५ ॥

Segmented

दिवि सूर्याः तथा सप्त दहन्ति शिखिनो ऽर्चिषा सर्वम् एतत् तदा अर्चिर्भिः पूर्णम् जाज्वल्यते जगत्

Analysis

Word Lemma Parse
दिवि दिव् pos=n,g=m,c=7,n=s
सूर्याः सूर्य pos=n,g=m,c=1,n=p
तथा तथा pos=i
सप्त सप्तन् pos=n,g=m,c=1,n=p
दहन्ति दह् pos=v,p=3,n=p,l=lat
शिखिनो शिखिन् pos=a,g=m,c=1,n=p
ऽर्चिषा अर्चिस् pos=n,g=n,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
तदा तदा pos=i
अर्चिर्भिः अर्चिस् pos=n,g=n,c=3,n=p
पूर्णम् पृ pos=va,g=n,c=1,n=s,f=part
जाज्वल्यते जाज्वल् pos=v,p=3,n=s,l=lat
जगत् जगन्त् pos=n,g=n,c=1,n=s