Original

प्रत्याहारं तु वक्ष्यामि शर्वर्यादौ गतेऽहनि ।यथेदं कुरुतेऽध्यात्मं सुसूक्ष्मं विश्वमीश्वरः ॥ ७४ ॥

Segmented

प्रत्याहारम् तु वक्ष्यामि शर्वरी-आदौ गते ऽहनि यथा इदम् कुरुते ऽध्यात्मम् सु सूक्ष्मम् विश्वम् ईश्वरः

Analysis

Word Lemma Parse
प्रत्याहारम् प्रत्याहार pos=n,g=m,c=2,n=s
तु तु pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
शर्वरी शर्वरी pos=n,comp=y
आदौ आदि pos=n,g=m,c=7,n=s
गते गम् pos=va,g=n,c=7,n=s,f=part
ऽहनि अहर् pos=n,g=n,c=7,n=s
यथा यथा pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
ऽध्यात्मम् अध्यात्म pos=a,g=n,c=2,n=s
सु सु pos=i
सूक्ष्मम् सूक्ष्म pos=a,g=n,c=2,n=s
विश्वम् विश्व pos=n,g=n,c=2,n=s
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s