Original

सर्गः कालः क्रिया वेदाः कर्ता कार्यं क्रिया फलम् ।प्रोक्तं ते पुत्र सर्वं वै यन्मां त्वं परिपृच्छसि ॥ ७३ ॥

Segmented

सर्गः कालः क्रिया वेदाः कर्ता कार्यम् क्रिया फलम् प्रोक्तम् ते पुत्र सर्वम् वै यत् माम् त्वम् परिपृच्छसि

Analysis

Word Lemma Parse
सर्गः सर्ग pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
क्रिया क्रिया pos=n,g=f,c=1,n=s
वेदाः वेद pos=n,g=m,c=1,n=p
कर्ता कर्तृ pos=n,g=m,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
क्रिया क्रिया pos=n,g=f,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
प्रोक्तम् प्रवच् pos=va,g=m,c=2,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
वै वै pos=i
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat