Original

विहितं कालनानात्वमनादिनिधनं तथा ।कीर्तितं यत्पुरस्तात्ते तत्सूते चात्ति च प्रजाः ॥ ७१ ॥

Segmented

विहितम् काल-नानात्वम् अनादि-निधनम् तथा कीर्तितम् यत् पुरस्तात् ते तत् सूते च अत्ति च प्रजाः

Analysis

Word Lemma Parse
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
काल काल pos=n,comp=y
नानात्वम् नानात्व pos=n,g=n,c=1,n=s
अनादि अनादि pos=a,comp=y
निधनम् निधन pos=n,g=n,c=1,n=s
तथा तथा pos=i
कीर्तितम् कीर्तय् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
पुरस्तात् पुरस्तात् pos=i
ते त्वद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
सूते सू pos=v,p=3,n=s,l=lat
pos=i
अत्ति अद् pos=v,p=3,n=s,l=lat
pos=i
प्रजाः प्रजा pos=n,g=f,c=2,n=p