Original

यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये ।दृश्यन्ते तानि तान्येव तथा ब्रह्माहरात्रिषु ॥ ७० ॥

Segmented

यथा ऋतुषु ऋतु-लिङ्गानि नाना रूपाणि पर्यये दृश्यन्ते तानि तानि एव तथा ब्रह्म-अह-रात्रीषु

Analysis

Word Lemma Parse
यथा यथा pos=i
ऋतुषु ऋतु pos=n,g=m,c=7,n=p
ऋतु ऋतु pos=n,comp=y
लिङ्गानि लिङ्ग pos=n,g=n,c=1,n=p
नाना नाना pos=i
रूपाणि रूप pos=n,g=n,c=1,n=p
पर्यये पर्यय pos=n,g=m,c=7,n=s
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
तानि तद् pos=n,g=n,c=1,n=p
तानि तद् pos=n,g=n,c=1,n=p
एव एव pos=i
तथा तथा pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
अह अह pos=n,comp=y
रात्रीषु रात्रि pos=n,g=f,c=7,n=p