Original

अधीत्य वेदानखिलान्साङ्गोपनिषदस्तथा ।अन्विच्छन्नैष्ठिकं कर्म धर्मनैपुणदर्शनात् ॥ ७ ॥

Segmented

अधीत्य वेदान् अखिलान् स अङ्ग-उपनिषदः तथा अन्विच्छन् नैष्ठिकम् कर्म धर्म-नैपुण-दर्शनात्

Analysis

Word Lemma Parse
अधीत्य अधी pos=vi
वेदान् वेद pos=n,g=m,c=2,n=p
अखिलान् अखिल pos=a,g=m,c=2,n=p
pos=i
अङ्ग अङ्ग pos=n,comp=y
उपनिषदः उपनिषद pos=n,g=m,c=1,n=s
तथा तथा pos=i
अन्विच्छन् अन्विष् pos=va,g=m,c=1,n=s,f=part
नैष्ठिकम् नैष्ठिक pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
नैपुण नैपुण pos=n,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s