Original

कृते युगे यस्तु धर्मो ब्राह्मणेषु प्रदृश्यते ।आत्मवत्सु तपोवत्सु श्रुतवत्सु प्रतिष्ठितः ॥ ६७ ॥

Segmented

कृते युगे यः तु धर्मो ब्राह्मणेषु प्रदृश्यते आत्मवत्सु तपोवत्सु श्रुतवत्सु प्रतिष्ठितः

Analysis

Word Lemma Parse
कृते कृत pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
प्रदृश्यते प्रदृश् pos=v,p=3,n=s,l=lat
आत्मवत्सु आत्मवत् pos=a,g=m,c=7,n=p
तपोवत्सु तपोवत् pos=a,g=m,c=7,n=p
श्रुतवत्सु श्रुतवत् pos=a,g=m,c=7,n=p
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part