Original

त्रेतायां संहता ह्येते यज्ञा वर्णास्तथैव च ।संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे ॥ ६५ ॥

Segmented

त्रेतायाम् संहता हि एते यज्ञा वर्णाः तथा एव च संरोधाद् आयुषः तु एते व्यस्यन्ते द्वापरे युगे

Analysis

Word Lemma Parse
त्रेतायाम् त्रेता pos=n,g=f,c=7,n=s
संहता संहन् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
यज्ञा यज्ञ pos=n,g=m,c=1,n=p
वर्णाः वर्ण pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
संरोधाद् संरोध pos=n,g=m,c=5,n=s
आयुषः आयुस् pos=n,g=n,c=6,n=s
तु तु pos=i
एते एतद् pos=n,g=m,c=1,n=p
व्यस्यन्ते व्यस् pos=v,p=3,n=p,l=lat
द्वापरे द्वापर pos=n,g=m,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s