Original

त्रेतायां तु समस्तास्ते प्रादुरासन्महाबलाः ।संयन्तारः स्थावराणां जङ्गमानां च सर्वशः ॥ ६४ ॥

Segmented

त्रेतायाम् तु समस्ताः ते प्रादुरासन् महा-बलाः संयन्तारः स्थावराणाम् जङ्गमानाम् च सर्वशः

Analysis

Word Lemma Parse
त्रेतायाम् त्रेता pos=n,g=f,c=7,n=s
तु तु pos=i
समस्ताः समस्त pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
संयन्तारः संयन्तृ pos=a,g=m,c=1,n=p
स्थावराणाम् स्थावर pos=a,g=n,c=6,n=p
जङ्गमानाम् जङ्गम pos=a,g=n,c=6,n=p
pos=i
सर्वशः सर्वशस् pos=i