Original

अपृथग्धर्मिणो मर्त्या ऋक्सामानि यजूंषि च ।काम्यां पुष्टिं पृथग्दृष्ट्वा तपोभिस्तप एव च ॥ ६३ ॥

Segmented

अपृथक् धर्मिन् मर्त्या ऋच्-सामानि यजूंषि च काम्याम् पुष्टिम् पृथग् दृष्ट्वा तपोभिः तपः एव च

Analysis

Word Lemma Parse
अपृथक् अपृथक् pos=i
धर्मिन् धर्मिन् pos=a,g=m,c=1,n=p
मर्त्या मर्त्य pos=n,g=m,c=1,n=p
ऋच् ऋच् pos=n,comp=y
सामानि सामन् pos=n,g=n,c=2,n=p
यजूंषि यजुस् pos=n,g=n,c=2,n=p
pos=i
काम्याम् काम्या pos=n,g=f,c=2,n=s
पुष्टिम् पुष्टि pos=n,g=f,c=2,n=s
पृथग् पृथक् pos=i
दृष्ट्वा दृश् pos=vi
तपोभिः तपस् pos=n,g=n,c=3,n=p
तपः तपस् pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i