Original

त्रेतायुगे विधिस्त्वेषां यज्ञानां न कृते युगे ।द्वापरे विप्लवं यान्ति यज्ञाः कलियुगे तथा ॥ ६२ ॥

Segmented

त्रेता-युगे विधिः तु एषाम् यज्ञानाम् न कृते युगे द्वापरे विप्लवम् यान्ति यज्ञाः कलि-युगे तथा

Analysis

Word Lemma Parse
त्रेता त्रेता pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
विधिः विधि pos=n,g=m,c=1,n=s
तु तु pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
यज्ञानाम् यज्ञ pos=n,g=m,c=6,n=p
pos=i
कृते कृत pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s
द्वापरे द्वापर pos=n,g=m,c=7,n=s
विप्लवम् विप्लव pos=n,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
कलि कलि pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
तथा तथा pos=i