Original

आरम्भयज्ञाः क्षत्रस्य हविर्यज्ञा विशस्तथा ।परिचारयज्ञाः शूद्रास्तु तपोयज्ञा द्विजातयः ॥ ६१ ॥

Segmented

आरम्भ-यज्ञाः क्षत्रस्य हविः-यज्ञाः विशः तथा परिचार-यज्ञाः शूद्राः तु तपः-यज्ञाः द्विजातयः

Analysis

Word Lemma Parse
आरम्भ आरम्भ pos=n,comp=y
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
हविः हविस् pos=n,comp=y
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
विशः विश् pos=n,g=f,c=6,n=s
तथा तथा pos=i
परिचार परिचार pos=n,comp=y
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
शूद्राः शूद्र pos=n,g=m,c=1,n=p
तु तु pos=i
तपः तपस् pos=n,comp=y
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p