Original

द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ ६० ॥

Segmented

द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परम् च यत् शब्दब्रह्मणि निष्णातः परम् ब्रह्म अधिगच्छति

Analysis

Word Lemma Parse
द्वे द्वि pos=n,g=n,c=1,n=d
ब्रह्मणी ब्रह्मन् pos=n,g=n,c=1,n=d
वेदितव्ये विद् pos=va,g=n,c=1,n=d,f=krtya
शब्दब्रह्म शब्दब्रह्मन् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
शब्दब्रह्मणि शब्दब्रह्मन् pos=n,g=n,c=7,n=s
निष्णातः निष्णात pos=a,g=m,c=1,n=s
परम् पर pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat