Original

भीष्म उवाच ।अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् ।जगौ यद्भगवान्व्यासः पुत्राय परिपृच्छते ॥ ६ ॥

Segmented

भीष्म उवाच अत्र ते वर्तयिष्ये ऽहम् इतिहासम् पुरातनम् जगौ यद् भगवान् व्यासः पुत्राय परिपृच्छते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्तयिष्ये वर्तय् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
जगौ गा pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=2,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
पुत्राय पुत्र pos=n,g=m,c=4,n=s
परिपृच्छते परिप्रच्छ् pos=va,g=m,c=4,n=s,f=part