Original

कर्मजोऽयं पृथग्भावो द्वंद्वयुक्तो वियोगिनः ।आत्मसिद्धिस्तु विज्ञाता जहाति प्रायशो बलम् ॥ ५९ ॥

Segmented

कर्म-जः ऽयम् पृथक् भावः द्वन्द्व-युक्तः वियोगिनः आत्म-सिद्धिः तु विज्ञाता जहाति प्रायशो बलम्

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,comp=y
जः pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
पृथक् पृथक् pos=i
भावः भाव pos=n,g=m,c=1,n=s
द्वन्द्व द्वंद्व pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
वियोगिनः वियोगिन् pos=a,g=m,c=6,n=s
आत्म आत्मन् pos=n,comp=y
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
तु तु pos=i
विज्ञाता विज्ञा pos=va,g=f,c=1,n=s,f=part
जहाति हा pos=v,p=3,n=s,l=lat
प्रायशो प्रायशस् pos=i
बलम् बल pos=n,g=n,c=2,n=s