Original

नामभेदस्तपःकर्मयज्ञाख्या लोकसिद्धयः ।आत्मसिद्धिस्तु वेदेषु प्रोच्यते दशभिः क्रमैः ॥ ५७ ॥

Segmented

नाम-भेदः तपः-कर्म-यज्ञ-आख्याः लोक-सिद्धयः आत्म-सिद्धिः तु वेदेषु प्रोच्यते दशभिः क्रमैः

Analysis

Word Lemma Parse
नाम नामन् pos=n,comp=y
भेदः भेद pos=n,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
यज्ञ यज्ञ pos=n,comp=y
आख्याः आख्या pos=n,g=f,c=1,n=p
लोक लोक pos=n,comp=y
सिद्धयः सिद्धि pos=n,g=f,c=1,n=p
आत्म आत्मन् pos=n,comp=y
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
तु तु pos=i
वेदेषु वेद pos=n,g=m,c=7,n=p
प्रोच्यते प्रवच् pos=v,p=3,n=s,l=lat
दशभिः दशन् pos=n,g=m,c=3,n=p
क्रमैः क्रम pos=n,g=m,c=3,n=p