Original

ऋषीणां नामधेयानि याश्च वेदेषु सृष्टयः ।शर्वर्यन्तेषु जातानां तान्येवैभ्यो ददाति सः ॥ ५६ ॥

Segmented

ऋषीणाम् नामधेयानि याः च वेदेषु सृष्टयः शर्वरी-अन्तेषु जातानाम् तानि एव एभ्यः ददाति सः

Analysis

Word Lemma Parse
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
नामधेयानि नामधेय pos=n,g=n,c=1,n=p
याः यद् pos=n,g=f,c=1,n=p
pos=i
वेदेषु वेद pos=n,g=m,c=7,n=p
सृष्टयः सृष्टि pos=n,g=f,c=1,n=p
शर्वरी शर्वरी pos=n,comp=y
अन्तेषु अन्त pos=n,g=m,c=7,n=p
जातानाम् जन् pos=va,g=m,c=6,n=p,f=part
तानि तद् pos=n,g=n,c=2,n=p
एव एव pos=i
एभ्यः इदम् pos=n,g=m,c=4,n=p
ददाति दा pos=v,p=3,n=s,l=lat
सः तद् pos=n,g=m,c=1,n=s