Original

तपसा तदवाप्नोति यद्भूतं सृजते जगत् ।स तद्भूतश्च सर्वेषां भूतानां भवति प्रभुः ॥ ५४ ॥

Segmented

तपसा तद् अवाप्नोति यद् भूतम् सृजते जगत् स तद्-भूतः च सर्वेषाम् भूतानाम् भवति प्रभुः

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=2,n=s
भूतम् भू pos=va,g=n,c=1,n=s,f=part
सृजते सृज् pos=v,p=3,n=s,l=lat
जगत् जगन्त् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
pos=i
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
भूतानाम् भूत pos=n,g=n,c=6,n=p
भवति भू pos=v,p=3,n=s,l=lat
प्रभुः प्रभु pos=n,g=m,c=1,n=s