Original

तपो निःश्रेयसं जन्तोस्तस्य मूलं दमः शमः ।तेन सर्वानवाप्नोति यान्कामान्मनसेच्छति ॥ ५३ ॥

Segmented

तपो निःश्रेयसम् जन्तोः तस्य मूलम् दमः शमः तेन सर्वान् अवाप्नोति यान् कामान् मनसा इच्छति

Analysis

Word Lemma Parse
तपो तपस् pos=n,g=n,c=1,n=s
निःश्रेयसम् निःश्रेयस pos=n,g=n,c=1,n=s
जन्तोः जन्तु pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
शमः शम pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
यान् यद् pos=n,g=m,c=2,n=p
कामान् काम pos=n,g=m,c=2,n=p
मनसा मनस् pos=n,g=n,c=3,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat