Original

पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः ।त्रय एतेऽपृथग्भूता नविवेकं तु केचन ॥ ५१ ॥

Segmented

पौरुषम् कर्म दैवम् च फल-वृत्ति-स्वभावतः त्रय एते अपृथक् भूताः न विवेकम् तु केचन

Analysis

Word Lemma Parse
पौरुषम् पौरुष pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
दैवम् दैव pos=n,g=n,c=1,n=s
pos=i
फल फल pos=n,comp=y
वृत्ति वृत्ति pos=n,comp=y
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s
त्रय त्रि pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
अपृथक् अपृथक् pos=i
भूताः भू pos=va,g=m,c=1,n=p,f=part
pos=i
विवेकम् विवेक pos=n,g=m,c=2,n=s
तु तु pos=i
केचन कश्चन pos=n,g=m,c=1,n=p