Original

जाता परमधर्मिष्ठा दिव्यसंस्थानसंस्थिता ।ततो भूयस्तु पृच्छामि तद्भवान्वक्तुमर्हति ॥ ५ ॥

Segmented

जाता परम-धर्मिष्ठा दिव्य-संस्थान-संस्थिता ततो भूयस् तु पृच्छामि तद् भवान् वक्तुम् अर्हति

Analysis

Word Lemma Parse
जाता जन् pos=va,g=f,c=1,n=s,f=part
परम परम pos=a,comp=y
धर्मिष्ठा धर्मिष्ठ pos=a,g=f,c=1,n=s
दिव्य दिव्य pos=a,comp=y
संस्थान संस्थान pos=n,comp=y
संस्थिता संस्था pos=va,g=f,c=1,n=s,f=part
ततो ततस् pos=i
भूयस् भूयस् pos=i
तु तु pos=i
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat