Original

महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु ।विनियोगं च भूतानां धातैव विदधात्युत ॥ ४९ ॥

Segmented

महाभूतेषु नानात्वम् इन्द्रिय-अर्थेषु मूर्तिषु विनियोगम् च भूतानाम् धाता एव विदधाति उत

Analysis

Word Lemma Parse
महाभूतेषु महाभूत pos=n,g=n,c=7,n=p
नानात्वम् नानात्व pos=n,g=n,c=1,n=s
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
मूर्तिषु मूर्ति pos=n,g=f,c=7,n=p
विनियोगम् विनियोग pos=n,g=m,c=2,n=s
pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
धाता धातृ pos=n,g=m,c=1,n=s
एव एव pos=i
विदधाति विधा pos=v,p=3,n=s,l=lat
उत उत pos=i