Original

हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे ऋतानृते ।अतो यन्मन्यते धाता तस्मात्तत्तस्य रोचते ॥ ४८ ॥

Segmented

हिंस्र-अहिंस्रे मृदु-क्रूरे धर्म-अधर्मे ऋत-अनृते अतो यत् मन्यते धाता तस्मात् तत् तस्य रोचते

Analysis

Word Lemma Parse
हिंस्र हिंस्र pos=a,comp=y
अहिंस्रे अहिंस्र pos=a,g=n,c=2,n=d
मृदु मृदु pos=a,comp=y
क्रूरे क्रूर pos=a,g=n,c=2,n=d
धर्म धर्म pos=n,comp=y
अधर्मे अधर्म pos=n,g=n,c=2,n=d
ऋत ऋत pos=n,comp=y
अनृते अनृत pos=n,g=n,c=2,n=d
अतो अतस् pos=i
यत् यद् pos=n,g=n,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
धाता धातृ pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
तत् तद् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat