Original

तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे ।तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥ ४७ ॥

Segmented

तेषाम् ये यानि कर्माणि प्राक् सृष्ट्याम् प्रतिपेदिरे तानि एव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
यानि यद् pos=n,g=n,c=2,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
प्राक् प्राक् pos=i
सृष्ट्याम् सृष्टि pos=n,g=f,c=7,n=s
प्रतिपेदिरे प्रतिपद् pos=v,p=3,n=p,l=lit
तानि तद् pos=n,g=n,c=2,n=p
एव एव pos=i
प्रतिपद्यन्ते प्रतिपद् pos=v,p=3,n=p,l=lat
सृज्यमानाः सृज् pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i