Original

लोकान्नदीः समुद्रांश्च दिशः शैलान्वनस्पतीन् ।नरकिंनररक्षांसि वयःपशुमृगोरगान् ।अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम् ॥ ४६ ॥

Segmented

लोकान् नदीः समुद्रान् च दिशः शैलान् वनस्पतीन् नर-किन्नर-रक्षांसि वयः-पशु-मृग-उरगान् अव्ययम् च व्ययम् च एव द्वयम् स्थावर-जंगमम्

Analysis

Word Lemma Parse
लोकान् लोक pos=n,g=m,c=2,n=p
नदीः नदी pos=n,g=f,c=2,n=p
समुद्रान् समुद्र pos=n,g=m,c=2,n=p
pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
शैलान् शैल pos=n,g=m,c=2,n=p
वनस्पतीन् वनस्पति pos=n,g=m,c=2,n=p
नर नर pos=n,comp=y
किन्नर किंनर pos=n,comp=y
रक्षांसि रक्षस् pos=n,g=n,c=2,n=p
वयः वयस् pos=n,comp=y
पशु पशु pos=n,comp=y
मृग मृग pos=n,comp=y
उरगान् उरग pos=n,g=m,c=2,n=p
अव्ययम् अव्यय pos=a,g=n,c=1,n=s
pos=i
व्ययम् व्यय pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
द्वयम् द्वय pos=n,g=n,c=1,n=s
स्थावर स्थावर pos=a,comp=y
जंगमम् जङ्गम pos=a,g=n,c=1,n=s