Original

सर्वभूतानि चादाय तपसश्चरणाय च ।आदिकर्ता महाभूतं तमेवाहुः प्रजापतिम् ॥ ४४ ॥

Segmented

सर्व-भूतानि च आदाय तपसः चरणाय च आदिकर्ता महाभूतम् तम् एव आहुः प्रजापतिम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
pos=i
आदाय आदा pos=vi
तपसः तपस् pos=n,g=n,c=6,n=s
चरणाय चरण pos=n,g=n,c=4,n=s
pos=i
आदिकर्ता आदिकर्तृ pos=n,g=m,c=1,n=s
महाभूतम् महाभूत pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s