Original

श्रयणाच्छरीरं भवति मूर्तिमत्षोडशात्मकम् ।तदाविशन्ति भूतानि महान्ति सह कर्मणा ॥ ४३ ॥

Segmented

श्रयणात् शरीरम् भवति मूर्तिमत् षोडश-आत्मकम् तद् आविशन्ति भूतानि महान्ति सह कर्मणा

Analysis

Word Lemma Parse
श्रयणात् श्रयण pos=n,g=n,c=5,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
मूर्तिमत् मूर्तिमत् pos=a,g=n,c=1,n=s
षोडश षोडशन् pos=a,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
आविशन्ति आविश् pos=v,p=3,n=p,l=lat
भूतानि भूत pos=n,g=n,c=1,n=p
महान्ति महत् pos=a,g=n,c=1,n=p
सह सह pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s